| Singular | Dual | Plural |
Nominativo |
अर्कसूनुः
arkasūnuḥ
|
अर्कसूनू
arkasūnū
|
अर्कसूनवः
arkasūnavaḥ
|
Vocativo |
अर्कसूनो
arkasūno
|
अर्कसूनू
arkasūnū
|
अर्कसूनवः
arkasūnavaḥ
|
Acusativo |
अर्कसूनुम्
arkasūnum
|
अर्कसूनू
arkasūnū
|
अर्कसूनून्
arkasūnūn
|
Instrumental |
अर्कसूनुना
arkasūnunā
|
अर्कसूनुभ्याम्
arkasūnubhyām
|
अर्कसूनुभिः
arkasūnubhiḥ
|
Dativo |
अर्कसूनवे
arkasūnave
|
अर्कसूनुभ्याम्
arkasūnubhyām
|
अर्कसूनुभ्यः
arkasūnubhyaḥ
|
Ablativo |
अर्कसूनोः
arkasūnoḥ
|
अर्कसूनुभ्याम्
arkasūnubhyām
|
अर्कसूनुभ्यः
arkasūnubhyaḥ
|
Genitivo |
अर्कसूनोः
arkasūnoḥ
|
अर्कसून्वोः
arkasūnvoḥ
|
अर्कसूनूनाम्
arkasūnūnām
|
Locativo |
अर्कसूनौ
arkasūnau
|
अर्कसून्वोः
arkasūnvoḥ
|
अर्कसूनुषु
arkasūnuṣu
|