| Singular | Dual | Plural |
Nominativo |
अर्घपात्रम्
arghapātram
|
अर्घपात्रे
arghapātre
|
अर्घपात्राणि
arghapātrāṇi
|
Vocativo |
अर्घपात्र
arghapātra
|
अर्घपात्रे
arghapātre
|
अर्घपात्राणि
arghapātrāṇi
|
Acusativo |
अर्घपात्रम्
arghapātram
|
अर्घपात्रे
arghapātre
|
अर्घपात्राणि
arghapātrāṇi
|
Instrumental |
अर्घपात्रेण
arghapātreṇa
|
अर्घपात्राभ्याम्
arghapātrābhyām
|
अर्घपात्रैः
arghapātraiḥ
|
Dativo |
अर्घपात्राय
arghapātrāya
|
अर्घपात्राभ्याम्
arghapātrābhyām
|
अर्घपात्रेभ्यः
arghapātrebhyaḥ
|
Ablativo |
अर्घपात्रात्
arghapātrāt
|
अर्घपात्राभ्याम्
arghapātrābhyām
|
अर्घपात्रेभ्यः
arghapātrebhyaḥ
|
Genitivo |
अर्घपात्रस्य
arghapātrasya
|
अर्घपात्रयोः
arghapātrayoḥ
|
अर्घपात्राणाम्
arghapātrāṇām
|
Locativo |
अर्घपात्रे
arghapātre
|
अर्घपात्रयोः
arghapātrayoḥ
|
अर्घपात्रेषु
arghapātreṣu
|