| Singular | Dual | Plural |
Nominativo |
अर्घ्यपात्रम्
arghyapātram
|
अर्घ्यपात्रे
arghyapātre
|
अर्घ्यपात्राणि
arghyapātrāṇi
|
Vocativo |
अर्घ्यपात्र
arghyapātra
|
अर्घ्यपात्रे
arghyapātre
|
अर्घ्यपात्राणि
arghyapātrāṇi
|
Acusativo |
अर्घ्यपात्रम्
arghyapātram
|
अर्घ्यपात्रे
arghyapātre
|
अर्घ्यपात्राणि
arghyapātrāṇi
|
Instrumental |
अर्घ्यपात्रेण
arghyapātreṇa
|
अर्घ्यपात्राभ्याम्
arghyapātrābhyām
|
अर्घ्यपात्रैः
arghyapātraiḥ
|
Dativo |
अर्घ्यपात्राय
arghyapātrāya
|
अर्घ्यपात्राभ्याम्
arghyapātrābhyām
|
अर्घ्यपात्रेभ्यः
arghyapātrebhyaḥ
|
Ablativo |
अर्घ्यपात्रात्
arghyapātrāt
|
अर्घ्यपात्राभ्याम्
arghyapātrābhyām
|
अर्घ्यपात्रेभ्यः
arghyapātrebhyaḥ
|
Genitivo |
अर्घ्यपात्रस्य
arghyapātrasya
|
अर्घ्यपात्रयोः
arghyapātrayoḥ
|
अर्घ्यपात्राणाम्
arghyapātrāṇām
|
Locativo |
अर्घ्यपात्रे
arghyapātre
|
अर्घ्यपात्रयोः
arghyapātrayoḥ
|
अर्घ्यपात्रेषु
arghyapātreṣu
|