| Singular | Dual | Plural |
Nominativo |
अर्घ्यार्हः
arghyārhaḥ
|
अर्घ्यार्हौ
arghyārhau
|
अर्घ्यार्हाः
arghyārhāḥ
|
Vocativo |
अर्घ्यार्ह
arghyārha
|
अर्घ्यार्हौ
arghyārhau
|
अर्घ्यार्हाः
arghyārhāḥ
|
Acusativo |
अर्घ्यार्हम्
arghyārham
|
अर्घ्यार्हौ
arghyārhau
|
अर्घ्यार्हान्
arghyārhān
|
Instrumental |
अर्घ्यार्हेण
arghyārheṇa
|
अर्घ्यार्हाभ्याम्
arghyārhābhyām
|
अर्घ्यार्हैः
arghyārhaiḥ
|
Dativo |
अर्घ्यार्हाय
arghyārhāya
|
अर्घ्यार्हाभ्याम्
arghyārhābhyām
|
अर्घ्यार्हेभ्यः
arghyārhebhyaḥ
|
Ablativo |
अर्घ्यार्हात्
arghyārhāt
|
अर्घ्यार्हाभ्याम्
arghyārhābhyām
|
अर्घ्यार्हेभ्यः
arghyārhebhyaḥ
|
Genitivo |
अर्घ्यार्हस्य
arghyārhasya
|
अर्घ्यार्हयोः
arghyārhayoḥ
|
अर्घ्यार्हाणाम्
arghyārhāṇām
|
Locativo |
अर्घ्यार्हे
arghyārhe
|
अर्घ्यार्हयोः
arghyārhayoḥ
|
अर्घ्यार्हेषु
arghyārheṣu
|