| Singular | Dual | Plural |
Nominativo |
वित्रासयितुकामः
vitrāsayitukāmaḥ
|
वित्रासयितुकामौ
vitrāsayitukāmau
|
वित्रासयितुकामाः
vitrāsayitukāmāḥ
|
Vocativo |
वित्रासयितुकाम
vitrāsayitukāma
|
वित्रासयितुकामौ
vitrāsayitukāmau
|
वित्रासयितुकामाः
vitrāsayitukāmāḥ
|
Acusativo |
वित्रासयितुकामम्
vitrāsayitukāmam
|
वित्रासयितुकामौ
vitrāsayitukāmau
|
वित्रासयितुकामान्
vitrāsayitukāmān
|
Instrumental |
वित्रासयितुकामेन
vitrāsayitukāmena
|
वित्रासयितुकामाभ्याम्
vitrāsayitukāmābhyām
|
वित्रासयितुकामैः
vitrāsayitukāmaiḥ
|
Dativo |
वित्रासयितुकामाय
vitrāsayitukāmāya
|
वित्रासयितुकामाभ्याम्
vitrāsayitukāmābhyām
|
वित्रासयितुकामेभ्यः
vitrāsayitukāmebhyaḥ
|
Ablativo |
वित्रासयितुकामात्
vitrāsayitukāmāt
|
वित्रासयितुकामाभ्याम्
vitrāsayitukāmābhyām
|
वित्रासयितुकामेभ्यः
vitrāsayitukāmebhyaḥ
|
Genitivo |
वित्रासयितुकामस्य
vitrāsayitukāmasya
|
वित्रासयितुकामयोः
vitrāsayitukāmayoḥ
|
वित्रासयितुकामानाम्
vitrāsayitukāmānām
|
Locativo |
वित्रासयितुकामे
vitrāsayitukāme
|
वित्रासयितुकामयोः
vitrāsayitukāmayoḥ
|
वित्रासयितुकामेषु
vitrāsayitukāmeṣu
|