Singular | Dual | Plural | |
Nominativo |
वित्तधः
vittadhaḥ |
वित्तधौ
vittadhau |
वित्तधाः
vittadhāḥ |
Vocativo |
वित्तध
vittadha |
वित्तधौ
vittadhau |
वित्तधाः
vittadhāḥ |
Acusativo |
वित्तधम्
vittadham |
वित्तधौ
vittadhau |
वित्तधान्
vittadhān |
Instrumental |
वित्तधेन
vittadhena |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधैः
vittadhaiḥ |
Dativo |
वित्तधाय
vittadhāya |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधेभ्यः
vittadhebhyaḥ |
Ablativo |
वित्तधात्
vittadhāt |
वित्तधाभ्याम्
vittadhābhyām |
वित्तधेभ्यः
vittadhebhyaḥ |
Genitivo |
वित्तधस्य
vittadhasya |
वित्तधयोः
vittadhayoḥ |
वित्तधानाम्
vittadhānām |
Locativo |
वित्तधे
vittadhe |
वित्तधयोः
vittadhayoḥ |
वित्तधेषु
vittadheṣu |