| Singular | Dual | Plural |
Nominativo |
वित्तवती
vittavatī
|
वित्तवत्यौ
vittavatyau
|
वित्तवत्यः
vittavatyaḥ
|
Vocativo |
वित्तवति
vittavati
|
वित्तवत्यौ
vittavatyau
|
वित्तवत्यः
vittavatyaḥ
|
Acusativo |
वित्तवतीम्
vittavatīm
|
वित्तवत्यौ
vittavatyau
|
वित्तवतीः
vittavatīḥ
|
Instrumental |
वित्तवत्या
vittavatyā
|
वित्तवतीभ्याम्
vittavatībhyām
|
वित्तवतीभिः
vittavatībhiḥ
|
Dativo |
वित्तवत्यै
vittavatyai
|
वित्तवतीभ्याम्
vittavatībhyām
|
वित्तवतीभ्यः
vittavatībhyaḥ
|
Ablativo |
वित्तवत्याः
vittavatyāḥ
|
वित्तवतीभ्याम्
vittavatībhyām
|
वित्तवतीभ्यः
vittavatībhyaḥ
|
Genitivo |
वित्तवत्याः
vittavatyāḥ
|
वित्तवत्योः
vittavatyoḥ
|
वित्तवतीनाम्
vittavatīnām
|
Locativo |
वित्तवत्याम्
vittavatyām
|
वित्तवत्योः
vittavatyoḥ
|
वित्तवतीषु
vittavatīṣu
|