Sanskrit tools

Sanskrit declension


Declension of वित्तवती vittavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वित्तवती vittavatī
वित्तवत्यौ vittavatyau
वित्तवत्यः vittavatyaḥ
Vocative वित्तवति vittavati
वित्तवत्यौ vittavatyau
वित्तवत्यः vittavatyaḥ
Accusative वित्तवतीम् vittavatīm
वित्तवत्यौ vittavatyau
वित्तवतीः vittavatīḥ
Instrumental वित्तवत्या vittavatyā
वित्तवतीभ्याम् vittavatībhyām
वित्तवतीभिः vittavatībhiḥ
Dative वित्तवत्यै vittavatyai
वित्तवतीभ्याम् vittavatībhyām
वित्तवतीभ्यः vittavatībhyaḥ
Ablative वित्तवत्याः vittavatyāḥ
वित्तवतीभ्याम् vittavatībhyām
वित्तवतीभ्यः vittavatībhyaḥ
Genitive वित्तवत्याः vittavatyāḥ
वित्तवत्योः vittavatyoḥ
वित्तवतीनाम् vittavatīnām
Locative वित्तवत्याम् vittavatyām
वित्तवत्योः vittavatyoḥ
वित्तवतीषु vittavatīṣu