| Singular | Dual | Plural |
Nominativo |
वित्तायनम्
vittāyanam
|
वित्तायने
vittāyane
|
वित्तायनानि
vittāyanāni
|
Vocativo |
वित्तायन
vittāyana
|
वित्तायने
vittāyane
|
वित्तायनानि
vittāyanāni
|
Acusativo |
वित्तायनम्
vittāyanam
|
वित्तायने
vittāyane
|
वित्तायनानि
vittāyanāni
|
Instrumental |
वित्तायनेन
vittāyanena
|
वित्तायनाभ्याम्
vittāyanābhyām
|
वित्तायनैः
vittāyanaiḥ
|
Dativo |
वित्तायनाय
vittāyanāya
|
वित्तायनाभ्याम्
vittāyanābhyām
|
वित्तायनेभ्यः
vittāyanebhyaḥ
|
Ablativo |
वित्तायनात्
vittāyanāt
|
वित्तायनाभ्याम्
vittāyanābhyām
|
वित्तायनेभ्यः
vittāyanebhyaḥ
|
Genitivo |
वित्तायनस्य
vittāyanasya
|
वित्तायनयोः
vittāyanayoḥ
|
वित्तायनानाम्
vittāyanānām
|
Locativo |
वित्तायने
vittāyane
|
वित्तायनयोः
vittāyanayoḥ
|
वित्तायनेषु
vittāyaneṣu
|