| Singular | Dual | Plural |
Nominativo |
विदर्भाधिपतिः
vidarbhādhipatiḥ
|
विदर्भाधिपती
vidarbhādhipatī
|
विदर्भाधिपतयः
vidarbhādhipatayaḥ
|
Vocativo |
विदर्भाधिपते
vidarbhādhipate
|
विदर्भाधिपती
vidarbhādhipatī
|
विदर्भाधिपतयः
vidarbhādhipatayaḥ
|
Acusativo |
विदर्भाधिपतिम्
vidarbhādhipatim
|
विदर्भाधिपती
vidarbhādhipatī
|
विदर्भाधिपतीन्
vidarbhādhipatīn
|
Instrumental |
विदर्भाधिपतिना
vidarbhādhipatinā
|
विदर्भाधिपतिभ्याम्
vidarbhādhipatibhyām
|
विदर्भाधिपतिभिः
vidarbhādhipatibhiḥ
|
Dativo |
विदर्भाधिपतये
vidarbhādhipataye
|
विदर्भाधिपतिभ्याम्
vidarbhādhipatibhyām
|
विदर्भाधिपतिभ्यः
vidarbhādhipatibhyaḥ
|
Ablativo |
विदर्भाधिपतेः
vidarbhādhipateḥ
|
विदर्भाधिपतिभ्याम्
vidarbhādhipatibhyām
|
विदर्भाधिपतिभ्यः
vidarbhādhipatibhyaḥ
|
Genitivo |
विदर्भाधिपतेः
vidarbhādhipateḥ
|
विदर्भाधिपत्योः
vidarbhādhipatyoḥ
|
विदर्भाधिपतीनाम्
vidarbhādhipatīnām
|
Locativo |
विदर्भाधिपतौ
vidarbhādhipatau
|
विदर्भाधिपत्योः
vidarbhādhipatyoḥ
|
विदर्भाधिपतिषु
vidarbhādhipatiṣu
|