Singular | Dual | Plural | |
Nominativo |
विदीप्ततेजाः
vidīptatejāḥ |
विदीप्ततेजसौ
vidīptatejasau |
विदीप्ततेजसः
vidīptatejasaḥ |
Vocativo |
विदीप्ततेजः
vidīptatejaḥ |
विदीप्ततेजसौ
vidīptatejasau |
विदीप्ततेजसः
vidīptatejasaḥ |
Acusativo |
विदीप्ततेजसम्
vidīptatejasam |
विदीप्ततेजसौ
vidīptatejasau |
विदीप्ततेजसः
vidīptatejasaḥ |
Instrumental |
विदीप्ततेजसा
vidīptatejasā |
विदीप्ततेजोभ्याम्
vidīptatejobhyām |
विदीप्ततेजोभिः
vidīptatejobhiḥ |
Dativo |
विदीप्ततेजसे
vidīptatejase |
विदीप्ततेजोभ्याम्
vidīptatejobhyām |
विदीप्ततेजोभ्यः
vidīptatejobhyaḥ |
Ablativo |
विदीप्ततेजसः
vidīptatejasaḥ |
विदीप्ततेजोभ्याम्
vidīptatejobhyām |
विदीप्ततेजोभ्यः
vidīptatejobhyaḥ |
Genitivo |
विदीप्ततेजसः
vidīptatejasaḥ |
विदीप्ततेजसोः
vidīptatejasoḥ |
विदीप्ततेजसाम्
vidīptatejasām |
Locativo |
विदीप्ततेजसि
vidīptatejasi |
विदीप्ततेजसोः
vidīptatejasoḥ |
विदीप्ततेजःसु
vidīptatejaḥsu विदीप्ततेजस्सु vidīptatejassu |