Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधानक vidhānaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधानकम् vidhānakam
विधानके vidhānake
विधानकानि vidhānakāni
Vocativo विधानक vidhānaka
विधानके vidhānake
विधानकानि vidhānakāni
Acusativo विधानकम् vidhānakam
विधानके vidhānake
विधानकानि vidhānakāni
Instrumental विधानकेन vidhānakena
विधानकाभ्याम् vidhānakābhyām
विधानकैः vidhānakaiḥ
Dativo विधानकाय vidhānakāya
विधानकाभ्याम् vidhānakābhyām
विधानकेभ्यः vidhānakebhyaḥ
Ablativo विधानकात् vidhānakāt
विधानकाभ्याम् vidhānakābhyām
विधानकेभ्यः vidhānakebhyaḥ
Genitivo विधानकस्य vidhānakasya
विधानकयोः vidhānakayoḥ
विधानकानाम् vidhānakānām
Locativo विधानके vidhānake
विधानकयोः vidhānakayoḥ
विधानकेषु vidhānakeṣu