Singular | Dual | Plural | |
Nominativo |
विधिः
vidhiḥ |
विधी
vidhī |
विधयः
vidhayaḥ |
Vocativo |
विधे
vidhe |
विधी
vidhī |
विधयः
vidhayaḥ |
Acusativo |
विधिम्
vidhim |
विधी
vidhī |
विधीन्
vidhīn |
Instrumental |
विधिना
vidhinā |
विधिभ्याम्
vidhibhyām |
विधिभिः
vidhibhiḥ |
Dativo |
विधये
vidhaye |
विधिभ्याम्
vidhibhyām |
विधिभ्यः
vidhibhyaḥ |
Ablativo |
विधेः
vidheḥ |
विधिभ्याम्
vidhibhyām |
विधिभ्यः
vidhibhyaḥ |
Genitivo |
विधेः
vidheḥ |
विध्योः
vidhyoḥ |
विधीनाम्
vidhīnām |
Locativo |
विधौ
vidhau |
विध्योः
vidhyoḥ |
विधिषु
vidhiṣu |