| Singular | Dual | Plural |
Nominativo |
विधिकरः
vidhikaraḥ
|
विधिकरौ
vidhikarau
|
विधिकराः
vidhikarāḥ
|
Vocativo |
विधिकर
vidhikara
|
विधिकरौ
vidhikarau
|
विधिकराः
vidhikarāḥ
|
Acusativo |
विधिकरम्
vidhikaram
|
विधिकरौ
vidhikarau
|
विधिकरान्
vidhikarān
|
Instrumental |
विधिकरेण
vidhikareṇa
|
विधिकराभ्याम्
vidhikarābhyām
|
विधिकरैः
vidhikaraiḥ
|
Dativo |
विधिकराय
vidhikarāya
|
विधिकराभ्याम्
vidhikarābhyām
|
विधिकरेभ्यः
vidhikarebhyaḥ
|
Ablativo |
विधिकरात्
vidhikarāt
|
विधिकराभ्याम्
vidhikarābhyām
|
विधिकरेभ्यः
vidhikarebhyaḥ
|
Genitivo |
विधिकरस्य
vidhikarasya
|
विधिकरयोः
vidhikarayoḥ
|
विधिकराणाम्
vidhikarāṇām
|
Locativo |
विधिकरे
vidhikare
|
विधिकरयोः
vidhikarayoḥ
|
विधिकरेषु
vidhikareṣu
|