| Singular | Dual | Plural |
Nominativo |
विधिकरी
vidhikarī
|
विधिकर्यौ
vidhikaryau
|
विधिकर्यः
vidhikaryaḥ
|
Vocativo |
विधिकरि
vidhikari
|
विधिकर्यौ
vidhikaryau
|
विधिकर्यः
vidhikaryaḥ
|
Acusativo |
विधिकरीम्
vidhikarīm
|
विधिकर्यौ
vidhikaryau
|
विधिकरीः
vidhikarīḥ
|
Instrumental |
विधिकर्या
vidhikaryā
|
विधिकरीभ्याम्
vidhikarībhyām
|
विधिकरीभिः
vidhikarībhiḥ
|
Dativo |
विधिकर्यै
vidhikaryai
|
विधिकरीभ्याम्
vidhikarībhyām
|
विधिकरीभ्यः
vidhikarībhyaḥ
|
Ablativo |
विधिकर्याः
vidhikaryāḥ
|
विधिकरीभ्याम्
vidhikarībhyām
|
विधिकरीभ्यः
vidhikarībhyaḥ
|
Genitivo |
विधिकर्याः
vidhikaryāḥ
|
विधिकर्योः
vidhikaryoḥ
|
विधिकरीणाम्
vidhikarīṇām
|
Locativo |
विधिकर्याम्
vidhikaryām
|
विधिकर्योः
vidhikaryoḥ
|
विधिकरीषु
vidhikarīṣu
|