| Singular | Dual | Plural |
Nominative |
विधिकरी
vidhikarī
|
विधिकर्यौ
vidhikaryau
|
विधिकर्यः
vidhikaryaḥ
|
Vocative |
विधिकरि
vidhikari
|
विधिकर्यौ
vidhikaryau
|
विधिकर्यः
vidhikaryaḥ
|
Accusative |
विधिकरीम्
vidhikarīm
|
विधिकर्यौ
vidhikaryau
|
विधिकरीः
vidhikarīḥ
|
Instrumental |
विधिकर्या
vidhikaryā
|
विधिकरीभ्याम्
vidhikarībhyām
|
विधिकरीभिः
vidhikarībhiḥ
|
Dative |
विधिकर्यै
vidhikaryai
|
विधिकरीभ्याम्
vidhikarībhyām
|
विधिकरीभ्यः
vidhikarībhyaḥ
|
Ablative |
विधिकर्याः
vidhikaryāḥ
|
विधिकरीभ्याम्
vidhikarībhyām
|
विधिकरीभ्यः
vidhikarībhyaḥ
|
Genitive |
विधिकर्याः
vidhikaryāḥ
|
विधिकर्योः
vidhikaryoḥ
|
विधिकरीणाम्
vidhikarīṇām
|
Locative |
विधिकर्याम्
vidhikaryām
|
विधिकर्योः
vidhikaryoḥ
|
विधिकरीषु
vidhikarīṣu
|