Sanskrit tools

Sanskrit declension


Declension of विधिकरी vidhikarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधिकरी vidhikarī
विधिकर्यौ vidhikaryau
विधिकर्यः vidhikaryaḥ
Vocative विधिकरि vidhikari
विधिकर्यौ vidhikaryau
विधिकर्यः vidhikaryaḥ
Accusative विधिकरीम् vidhikarīm
विधिकर्यौ vidhikaryau
विधिकरीः vidhikarīḥ
Instrumental विधिकर्या vidhikaryā
विधिकरीभ्याम् vidhikarībhyām
विधिकरीभिः vidhikarībhiḥ
Dative विधिकर्यै vidhikaryai
विधिकरीभ्याम् vidhikarībhyām
विधिकरीभ्यः vidhikarībhyaḥ
Ablative विधिकर्याः vidhikaryāḥ
विधिकरीभ्याम् vidhikarībhyām
विधिकरीभ्यः vidhikarībhyaḥ
Genitive विधिकर्याः vidhikaryāḥ
विधिकर्योः vidhikaryoḥ
विधिकरीणाम् vidhikarīṇām
Locative विधिकर्याम् vidhikaryām
विधिकर्योः vidhikaryoḥ
विधिकरीषु vidhikarīṣu