Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिघ्न vidhighna, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिघ्नः vidhighnaḥ
विधिघ्नौ vidhighnau
विधिघ्नाः vidhighnāḥ
Vocativo विधिघ्न vidhighna
विधिघ्नौ vidhighnau
विधिघ्नाः vidhighnāḥ
Acusativo विधिघ्नम् vidhighnam
विधिघ्नौ vidhighnau
विधिघ्नान् vidhighnān
Instrumental विधिघ्नेन vidhighnena
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नैः vidhighnaiḥ
Dativo विधिघ्नाय vidhighnāya
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नेभ्यः vidhighnebhyaḥ
Ablativo विधिघ्नात् vidhighnāt
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नेभ्यः vidhighnebhyaḥ
Genitivo विधिघ्नस्य vidhighnasya
विधिघ्नयोः vidhighnayoḥ
विधिघ्नानाम् vidhighnānām
Locativo विधिघ्ने vidhighne
विधिघ्नयोः vidhighnayoḥ
विधिघ्नेषु vidhighneṣu