| Singular | Dual | Plural |
Nominativo |
विधिघ्नः
vidhighnaḥ
|
विधिघ्नौ
vidhighnau
|
विधिघ्नाः
vidhighnāḥ
|
Vocativo |
विधिघ्न
vidhighna
|
विधिघ्नौ
vidhighnau
|
विधिघ्नाः
vidhighnāḥ
|
Acusativo |
विधिघ्नम्
vidhighnam
|
विधिघ्नौ
vidhighnau
|
विधिघ्नान्
vidhighnān
|
Instrumental |
विधिघ्नेन
vidhighnena
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नैः
vidhighnaiḥ
|
Dativo |
विधिघ्नाय
vidhighnāya
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नेभ्यः
vidhighnebhyaḥ
|
Ablativo |
विधिघ्नात्
vidhighnāt
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नेभ्यः
vidhighnebhyaḥ
|
Genitivo |
विधिघ्नस्य
vidhighnasya
|
विधिघ्नयोः
vidhighnayoḥ
|
विधिघ्नानाम्
vidhighnānām
|
Locativo |
विधिघ्ने
vidhighne
|
विधिघ्नयोः
vidhighnayoḥ
|
विधिघ्नेषु
vidhighneṣu
|