| Singular | Dual | Plural |
Nominativo |
विधिज्ञम्
vidhijñam
|
विधिज्ञे
vidhijñe
|
विधिज्ञानि
vidhijñāni
|
Vocativo |
विधिज्ञ
vidhijña
|
विधिज्ञे
vidhijñe
|
विधिज्ञानि
vidhijñāni
|
Acusativo |
विधिज्ञम्
vidhijñam
|
विधिज्ञे
vidhijñe
|
विधिज्ञानि
vidhijñāni
|
Instrumental |
विधिज्ञेन
vidhijñena
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञैः
vidhijñaiḥ
|
Dativo |
विधिज्ञाय
vidhijñāya
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञेभ्यः
vidhijñebhyaḥ
|
Ablativo |
विधिज्ञात्
vidhijñāt
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञेभ्यः
vidhijñebhyaḥ
|
Genitivo |
विधिज्ञस्य
vidhijñasya
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञानाम्
vidhijñānām
|
Locativo |
विधिज्ञे
vidhijñe
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञेषु
vidhijñeṣu
|