| Singular | Dual | Plural |
Nominativo |
विधिवधूः
vidhivadhūḥ
|
विधिवध्वौ
vidhivadhvau
|
विधिवध्वः
vidhivadhvaḥ
|
Vocativo |
विधिवधु
vidhivadhu
|
विधिवध्वौ
vidhivadhvau
|
विधिवध्वः
vidhivadhvaḥ
|
Acusativo |
विधिवधूम्
vidhivadhūm
|
विधिवध्वौ
vidhivadhvau
|
विधिवधूः
vidhivadhūḥ
|
Instrumental |
विधिवध्वा
vidhivadhvā
|
विधिवधूभ्याम्
vidhivadhūbhyām
|
विधिवधूभिः
vidhivadhūbhiḥ
|
Dativo |
विधिवध्वै
vidhivadhvai
|
विधिवधूभ्याम्
vidhivadhūbhyām
|
विधिवधूभ्यः
vidhivadhūbhyaḥ
|
Ablativo |
विधिवध्वाः
vidhivadhvāḥ
|
विधिवधूभ्याम्
vidhivadhūbhyām
|
विधिवधूभ्यः
vidhivadhūbhyaḥ
|
Genitivo |
विधिवध्वाः
vidhivadhvāḥ
|
विधिवध्वोः
vidhivadhvoḥ
|
विधिवधूनाम्
vidhivadhūnām
|
Locativo |
विधिवध्वाम्
vidhivadhvām
|
विधिवध्वोः
vidhivadhvoḥ
|
विधिवधुषु
vidhivadhuṣu
|