Sanskrit tools

Sanskrit declension


Declension of विधिवधू vidhivadhū, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधिवधूः vidhivadhūḥ
विधिवध्वौ vidhivadhvau
विधिवध्वः vidhivadhvaḥ
Vocative विधिवधु vidhivadhu
विधिवध्वौ vidhivadhvau
विधिवध्वः vidhivadhvaḥ
Accusative विधिवधूम् vidhivadhūm
विधिवध्वौ vidhivadhvau
विधिवधूः vidhivadhūḥ
Instrumental विधिवध्वा vidhivadhvā
विधिवधूभ्याम् vidhivadhūbhyām
विधिवधूभिः vidhivadhūbhiḥ
Dative विधिवध्वै vidhivadhvai
विधिवधूभ्याम् vidhivadhūbhyām
विधिवधूभ्यः vidhivadhūbhyaḥ
Ablative विधिवध्वाः vidhivadhvāḥ
विधिवधूभ्याम् vidhivadhūbhyām
विधिवधूभ्यः vidhivadhūbhyaḥ
Genitive विधिवध्वाः vidhivadhvāḥ
विधिवध्वोः vidhivadhvoḥ
विधिवधूनाम् vidhivadhūnām
Locative विधिवध्वाम् vidhivadhvām
विधिवध्वोः vidhivadhvoḥ
विधिवधुषु vidhivadhuṣu