| Singular | Dual | Plural |
Nominativo |
विधेयज्ञा
vidheyajñā
|
विधेयज्ञे
vidheyajñe
|
विधेयज्ञाः
vidheyajñāḥ
|
Vocativo |
विधेयज्ञे
vidheyajñe
|
विधेयज्ञे
vidheyajñe
|
विधेयज्ञाः
vidheyajñāḥ
|
Acusativo |
विधेयज्ञाम्
vidheyajñām
|
विधेयज्ञे
vidheyajñe
|
विधेयज्ञाः
vidheyajñāḥ
|
Instrumental |
विधेयज्ञया
vidheyajñayā
|
विधेयज्ञाभ्याम्
vidheyajñābhyām
|
विधेयज्ञाभिः
vidheyajñābhiḥ
|
Dativo |
विधेयज्ञायै
vidheyajñāyai
|
विधेयज्ञाभ्याम्
vidheyajñābhyām
|
विधेयज्ञाभ्यः
vidheyajñābhyaḥ
|
Ablativo |
विधेयज्ञायाः
vidheyajñāyāḥ
|
विधेयज्ञाभ्याम्
vidheyajñābhyām
|
विधेयज्ञाभ्यः
vidheyajñābhyaḥ
|
Genitivo |
विधेयज्ञायाः
vidheyajñāyāḥ
|
विधेयज्ञयोः
vidheyajñayoḥ
|
विधेयज्ञानाम्
vidheyajñānām
|
Locativo |
विधेयज्ञायाम्
vidheyajñāyām
|
विधेयज्ञयोः
vidheyajñayoḥ
|
विधेयज्ञासु
vidheyajñāsu
|