Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधेयज्ञा vidheyajñā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधेयज्ञा vidheyajñā
विधेयज्ञे vidheyajñe
विधेयज्ञाः vidheyajñāḥ
Vocativo विधेयज्ञे vidheyajñe
विधेयज्ञे vidheyajñe
विधेयज्ञाः vidheyajñāḥ
Acusativo विधेयज्ञाम् vidheyajñām
विधेयज्ञे vidheyajñe
विधेयज्ञाः vidheyajñāḥ
Instrumental विधेयज्ञया vidheyajñayā
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञाभिः vidheyajñābhiḥ
Dativo विधेयज्ञायै vidheyajñāyai
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञाभ्यः vidheyajñābhyaḥ
Ablativo विधेयज्ञायाः vidheyajñāyāḥ
विधेयज्ञाभ्याम् vidheyajñābhyām
विधेयज्ञाभ्यः vidheyajñābhyaḥ
Genitivo विधेयज्ञायाः vidheyajñāyāḥ
विधेयज्ञयोः vidheyajñayoḥ
विधेयज्ञानाम् vidheyajñānām
Locativo विधेयज्ञायाम् vidheyajñāyām
विधेयज्ञयोः vidheyajñayoḥ
विधेयज्ञासु vidheyajñāsu