Singular | Dual | Plural | |
Nominativo |
विधेयात्म
vidheyātma |
विधेयात्मनी
vidheyātmanī |
विधेयात्मानि
vidheyātmāni |
Vocativo |
विधेयात्म
vidheyātma विधेयात्मन् vidheyātman |
विधेयात्मनी
vidheyātmanī |
विधेयात्मानि
vidheyātmāni |
Acusativo |
विधेयात्म
vidheyātma |
विधेयात्मनी
vidheyātmanī |
विधेयात्मानि
vidheyātmāni |
Instrumental |
विधेयात्मना
vidheyātmanā |
विधेयात्मभ्याम्
vidheyātmabhyām |
विधेयात्मभिः
vidheyātmabhiḥ |
Dativo |
विधेयात्मने
vidheyātmane |
विधेयात्मभ्याम्
vidheyātmabhyām |
विधेयात्मभ्यः
vidheyātmabhyaḥ |
Ablativo |
विधेयात्मनः
vidheyātmanaḥ |
विधेयात्मभ्याम्
vidheyātmabhyām |
विधेयात्मभ्यः
vidheyātmabhyaḥ |
Genitivo |
विधेयात्मनः
vidheyātmanaḥ |
विधेयात्मनोः
vidheyātmanoḥ |
विधेयात्मनाम्
vidheyātmanām |
Locativo |
विधेयात्मनि
vidheyātmani |
विधेयात्मनोः
vidheyātmanoḥ |
विधेयात्मसु
vidheyātmasu |