Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधेयात्मन् vidheyātman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo विधेयात्म vidheyātma
विधेयात्मनी vidheyātmanī
विधेयात्मानि vidheyātmāni
Vocativo विधेयात्म vidheyātma
विधेयात्मन् vidheyātman
विधेयात्मनी vidheyātmanī
विधेयात्मानि vidheyātmāni
Acusativo विधेयात्म vidheyātma
विधेयात्मनी vidheyātmanī
विधेयात्मानि vidheyātmāni
Instrumental विधेयात्मना vidheyātmanā
विधेयात्मभ्याम् vidheyātmabhyām
विधेयात्मभिः vidheyātmabhiḥ
Dativo विधेयात्मने vidheyātmane
विधेयात्मभ्याम् vidheyātmabhyām
विधेयात्मभ्यः vidheyātmabhyaḥ
Ablativo विधेयात्मनः vidheyātmanaḥ
विधेयात्मभ्याम् vidheyātmabhyām
विधेयात्मभ्यः vidheyātmabhyaḥ
Genitivo विधेयात्मनः vidheyātmanaḥ
विधेयात्मनोः vidheyātmanoḥ
विधेयात्मनाम् vidheyātmanām
Locativo विधेयात्मनि vidheyātmani
विधेयात्मनोः vidheyātmanoḥ
विधेयात्मसु vidheyātmasu