| Singular | Dual | Plural |
Nominativo |
विध्यपाश्रयः
vidhyapāśrayaḥ
|
विध्यपाश्रयौ
vidhyapāśrayau
|
विध्यपाश्रयाः
vidhyapāśrayāḥ
|
Vocativo |
विध्यपाश्रय
vidhyapāśraya
|
विध्यपाश्रयौ
vidhyapāśrayau
|
विध्यपाश्रयाः
vidhyapāśrayāḥ
|
Acusativo |
विध्यपाश्रयम्
vidhyapāśrayam
|
विध्यपाश्रयौ
vidhyapāśrayau
|
विध्यपाश्रयान्
vidhyapāśrayān
|
Instrumental |
विध्यपाश्रयेण
vidhyapāśrayeṇa
|
विध्यपाश्रयाभ्याम्
vidhyapāśrayābhyām
|
विध्यपाश्रयैः
vidhyapāśrayaiḥ
|
Dativo |
विध्यपाश्रयाय
vidhyapāśrayāya
|
विध्यपाश्रयाभ्याम्
vidhyapāśrayābhyām
|
विध्यपाश्रयेभ्यः
vidhyapāśrayebhyaḥ
|
Ablativo |
विध्यपाश्रयात्
vidhyapāśrayāt
|
विध्यपाश्रयाभ्याम्
vidhyapāśrayābhyām
|
विध्यपाश्रयेभ्यः
vidhyapāśrayebhyaḥ
|
Genitivo |
विध्यपाश्रयस्य
vidhyapāśrayasya
|
विध्यपाश्रययोः
vidhyapāśrayayoḥ
|
विध्यपाश्रयाणाम्
vidhyapāśrayāṇām
|
Locativo |
विध्यपाश्रये
vidhyapāśraye
|
विध्यपाश्रययोः
vidhyapāśrayayoḥ
|
विध्यपाश्रयेषु
vidhyapāśrayeṣu
|