| Singular | Dual | Plural |
Nominativo |
विधुमयी
vidhumayī
|
विधुमय्यौ
vidhumayyau
|
विधुमय्यः
vidhumayyaḥ
|
Vocativo |
विधुमयि
vidhumayi
|
विधुमय्यौ
vidhumayyau
|
विधुमय्यः
vidhumayyaḥ
|
Acusativo |
विधुमयीम्
vidhumayīm
|
विधुमय्यौ
vidhumayyau
|
विधुमयीः
vidhumayīḥ
|
Instrumental |
विधुमय्या
vidhumayyā
|
विधुमयीभ्याम्
vidhumayībhyām
|
विधुमयीभिः
vidhumayībhiḥ
|
Dativo |
विधुमय्यै
vidhumayyai
|
विधुमयीभ्याम्
vidhumayībhyām
|
विधुमयीभ्यः
vidhumayībhyaḥ
|
Ablativo |
विधुमय्याः
vidhumayyāḥ
|
विधुमयीभ्याम्
vidhumayībhyām
|
विधुमयीभ्यः
vidhumayībhyaḥ
|
Genitivo |
विधुमय्याः
vidhumayyāḥ
|
विधुमय्योः
vidhumayyoḥ
|
विधुमयीनाम्
vidhumayīnām
|
Locativo |
विधुमय्याम्
vidhumayyām
|
विधुमय्योः
vidhumayyoḥ
|
विधुमयीषु
vidhumayīṣu
|