Sanskrit tools

Sanskrit declension


Declension of विधुमयी vidhumayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधुमयी vidhumayī
विधुमय्यौ vidhumayyau
विधुमय्यः vidhumayyaḥ
Vocative विधुमयि vidhumayi
विधुमय्यौ vidhumayyau
विधुमय्यः vidhumayyaḥ
Accusative विधुमयीम् vidhumayīm
विधुमय्यौ vidhumayyau
विधुमयीः vidhumayīḥ
Instrumental विधुमय्या vidhumayyā
विधुमयीभ्याम् vidhumayībhyām
विधुमयीभिः vidhumayībhiḥ
Dative विधुमय्यै vidhumayyai
विधुमयीभ्याम् vidhumayībhyām
विधुमयीभ्यः vidhumayībhyaḥ
Ablative विधुमय्याः vidhumayyāḥ
विधुमयीभ्याम् vidhumayībhyām
विधुमयीभ्यः vidhumayībhyaḥ
Genitive विधुमय्याः vidhumayyāḥ
विधुमय्योः vidhumayyoḥ
विधुमयीनाम् vidhumayīnām
Locative विधुमय्याम् vidhumayyām
विधुमय्योः vidhumayyoḥ
विधुमयीषु vidhumayīṣu