Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुमुखी vidhumukhī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo विधुमुखी vidhumukhī
विधुमुख्यौ vidhumukhyau
विधुमुख्यः vidhumukhyaḥ
Vocativo विधुमुखि vidhumukhi
विधुमुख्यौ vidhumukhyau
विधुमुख्यः vidhumukhyaḥ
Acusativo विधुमुखीम् vidhumukhīm
विधुमुख्यौ vidhumukhyau
विधुमुखीः vidhumukhīḥ
Instrumental विधुमुख्या vidhumukhyā
विधुमुखीभ्याम् vidhumukhībhyām
विधुमुखीभिः vidhumukhībhiḥ
Dativo विधुमुख्यै vidhumukhyai
विधुमुखीभ्याम् vidhumukhībhyām
विधुमुखीभ्यः vidhumukhībhyaḥ
Ablativo विधुमुख्याः vidhumukhyāḥ
विधुमुखीभ्याम् vidhumukhībhyām
विधुमुखीभ्यः vidhumukhībhyaḥ
Genitivo विधुमुख्याः vidhumukhyāḥ
विधुमुख्योः vidhumukhyoḥ
विधुमुखीनाम् vidhumukhīnām
Locativo विधुमुख्याम् vidhumukhyām
विधुमुख्योः vidhumukhyoḥ
विधुमुखीषु vidhumukhīṣu