| Singular | Dual | Plural |
Nominativo |
विधुमुखी
vidhumukhī
|
विधुमुख्यौ
vidhumukhyau
|
विधुमुख्यः
vidhumukhyaḥ
|
Vocativo |
विधुमुखि
vidhumukhi
|
विधुमुख्यौ
vidhumukhyau
|
विधुमुख्यः
vidhumukhyaḥ
|
Acusativo |
विधुमुखीम्
vidhumukhīm
|
विधुमुख्यौ
vidhumukhyau
|
विधुमुखीः
vidhumukhīḥ
|
Instrumental |
विधुमुख्या
vidhumukhyā
|
विधुमुखीभ्याम्
vidhumukhībhyām
|
विधुमुखीभिः
vidhumukhībhiḥ
|
Dativo |
विधुमुख्यै
vidhumukhyai
|
विधुमुखीभ्याम्
vidhumukhībhyām
|
विधुमुखीभ्यः
vidhumukhībhyaḥ
|
Ablativo |
विधुमुख्याः
vidhumukhyāḥ
|
विधुमुखीभ्याम्
vidhumukhībhyām
|
विधुमुखीभ्यः
vidhumukhībhyaḥ
|
Genitivo |
विधुमुख्याः
vidhumukhyāḥ
|
विधुमुख्योः
vidhumukhyoḥ
|
विधुमुखीनाम्
vidhumukhīnām
|
Locativo |
विधुमुख्याम्
vidhumukhyām
|
विधुमुख्योः
vidhumukhyoḥ
|
विधुमुखीषु
vidhumukhīṣu
|