Singular | Dual | Plural | |
Nominativo |
विधुरा
vidhurā |
विधुरे
vidhure |
विधुराः
vidhurāḥ |
Vocativo |
विधुरे
vidhure |
विधुरे
vidhure |
विधुराः
vidhurāḥ |
Acusativo |
विधुराम्
vidhurām |
विधुरे
vidhure |
विधुराः
vidhurāḥ |
Instrumental |
विधुरया
vidhurayā |
विधुराभ्याम्
vidhurābhyām |
विधुराभिः
vidhurābhiḥ |
Dativo |
विधुरायै
vidhurāyai |
विधुराभ्याम्
vidhurābhyām |
विधुराभ्यः
vidhurābhyaḥ |
Ablativo |
विधुरायाः
vidhurāyāḥ |
विधुराभ्याम्
vidhurābhyām |
विधुराभ्यः
vidhurābhyaḥ |
Genitivo |
विधुरायाः
vidhurāyāḥ |
विधुरयोः
vidhurayoḥ |
विधुराणाम्
vidhurāṇām |
Locativo |
विधुरायाम्
vidhurāyām |
विधुरयोः
vidhurayoḥ |
विधुरासु
vidhurāsu |