Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधुतमार्त्य vidhutamārtya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधुतमार्त्यः vidhutamārtyaḥ
विधुतमार्त्यौ vidhutamārtyau
विधुतमार्त्याः vidhutamārtyāḥ
Vocativo विधुतमार्त्य vidhutamārtya
विधुतमार्त्यौ vidhutamārtyau
विधुतमार्त्याः vidhutamārtyāḥ
Acusativo विधुतमार्त्यम् vidhutamārtyam
विधुतमार्त्यौ vidhutamārtyau
विधुतमार्त्यान् vidhutamārtyān
Instrumental विधुतमार्त्येन vidhutamārtyena
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्यैः vidhutamārtyaiḥ
Dativo विधुतमार्त्याय vidhutamārtyāya
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्येभ्यः vidhutamārtyebhyaḥ
Ablativo विधुतमार्त्यात् vidhutamārtyāt
विधुतमार्त्याभ्याम् vidhutamārtyābhyām
विधुतमार्त्येभ्यः vidhutamārtyebhyaḥ
Genitivo विधुतमार्त्यस्य vidhutamārtyasya
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्यानाम् vidhutamārtyānām
Locativo विधुतमार्त्ये vidhutamārtye
विधुतमार्त्ययोः vidhutamārtyayoḥ
विधुतमार्त्येषु vidhutamārtyeṣu