Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधूतकल्मष vidhūtakalmaṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधूतकल्मषः vidhūtakalmaṣaḥ
विधूतकल्मषौ vidhūtakalmaṣau
विधूतकल्मषाः vidhūtakalmaṣāḥ
Vocativo विधूतकल्मष vidhūtakalmaṣa
विधूतकल्मषौ vidhūtakalmaṣau
विधूतकल्मषाः vidhūtakalmaṣāḥ
Acusativo विधूतकल्मषम् vidhūtakalmaṣam
विधूतकल्मषौ vidhūtakalmaṣau
विधूतकल्मषान् vidhūtakalmaṣān
Instrumental विधूतकल्मषेण vidhūtakalmaṣeṇa
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषैः vidhūtakalmaṣaiḥ
Dativo विधूतकल्मषाय vidhūtakalmaṣāya
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषेभ्यः vidhūtakalmaṣebhyaḥ
Ablativo विधूतकल्मषात् vidhūtakalmaṣāt
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषेभ्यः vidhūtakalmaṣebhyaḥ
Genitivo विधूतकल्मषस्य vidhūtakalmaṣasya
विधूतकल्मषयोः vidhūtakalmaṣayoḥ
विधूतकल्मषाणाम् vidhūtakalmaṣāṇām
Locativo विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषयोः vidhūtakalmaṣayoḥ
विधूतकल्मषेषु vidhūtakalmaṣeṣu