| Singular | Dual | Plural |
Nominativo |
विधूननी
vidhūnanī
|
विधूनन्यौ
vidhūnanyau
|
विधूनन्यः
vidhūnanyaḥ
|
Vocativo |
विधूननि
vidhūnani
|
विधूनन्यौ
vidhūnanyau
|
विधूनन्यः
vidhūnanyaḥ
|
Acusativo |
विधूननीम्
vidhūnanīm
|
विधूनन्यौ
vidhūnanyau
|
विधूननीः
vidhūnanīḥ
|
Instrumental |
विधूनन्या
vidhūnanyā
|
विधूननीभ्याम्
vidhūnanībhyām
|
विधूननीभिः
vidhūnanībhiḥ
|
Dativo |
विधूनन्यै
vidhūnanyai
|
विधूननीभ्याम्
vidhūnanībhyām
|
विधूननीभ्यः
vidhūnanībhyaḥ
|
Ablativo |
विधूनन्याः
vidhūnanyāḥ
|
विधूननीभ्याम्
vidhūnanībhyām
|
विधूननीभ्यः
vidhūnanībhyaḥ
|
Genitivo |
विधूनन्याः
vidhūnanyāḥ
|
विधूनन्योः
vidhūnanyoḥ
|
विधूननीनाम्
vidhūnanīnām
|
Locativo |
विधूनन्याम्
vidhūnanyām
|
विधूनन्योः
vidhūnanyoḥ
|
विधूननीषु
vidhūnanīṣu
|