Sanskrit tools

Sanskrit declension


Declension of विधूननी vidhūnanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधूननी vidhūnanī
विधूनन्यौ vidhūnanyau
विधूनन्यः vidhūnanyaḥ
Vocative विधूननि vidhūnani
विधूनन्यौ vidhūnanyau
विधूनन्यः vidhūnanyaḥ
Accusative विधूननीम् vidhūnanīm
विधूनन्यौ vidhūnanyau
विधूननीः vidhūnanīḥ
Instrumental विधूनन्या vidhūnanyā
विधूननीभ्याम् vidhūnanībhyām
विधूननीभिः vidhūnanībhiḥ
Dative विधूनन्यै vidhūnanyai
विधूननीभ्याम् vidhūnanībhyām
विधूननीभ्यः vidhūnanībhyaḥ
Ablative विधूनन्याः vidhūnanyāḥ
विधूननीभ्याम् vidhūnanībhyām
विधूननीभ्यः vidhūnanībhyaḥ
Genitive विधूनन्याः vidhūnanyāḥ
विधूनन्योः vidhūnanyoḥ
विधूननीनाम् vidhūnanīnām
Locative विधूनन्याम् vidhūnanyām
विधूनन्योः vidhūnanyoḥ
विधूननीषु vidhūnanīṣu