| Singular | Dual | Plural |
Nominative |
विधूननी
vidhūnanī
|
विधूनन्यौ
vidhūnanyau
|
विधूनन्यः
vidhūnanyaḥ
|
Vocative |
विधूननि
vidhūnani
|
विधूनन्यौ
vidhūnanyau
|
विधूनन्यः
vidhūnanyaḥ
|
Accusative |
विधूननीम्
vidhūnanīm
|
विधूनन्यौ
vidhūnanyau
|
विधूननीः
vidhūnanīḥ
|
Instrumental |
विधूनन्या
vidhūnanyā
|
विधूननीभ्याम्
vidhūnanībhyām
|
विधूननीभिः
vidhūnanībhiḥ
|
Dative |
विधूनन्यै
vidhūnanyai
|
विधूननीभ्याम्
vidhūnanībhyām
|
विधूननीभ्यः
vidhūnanībhyaḥ
|
Ablative |
विधूनन्याः
vidhūnanyāḥ
|
विधूननीभ्याम्
vidhūnanībhyām
|
विधूननीभ्यः
vidhūnanībhyaḥ
|
Genitive |
विधूनन्याः
vidhūnanyāḥ
|
विधूनन्योः
vidhūnanyoḥ
|
विधूननीनाम्
vidhūnanīnām
|
Locative |
विधूनन्याम्
vidhūnanyām
|
विधूनन्योः
vidhūnanyoḥ
|
विधूननीषु
vidhūnanīṣu
|