| Singular | Dual | Plural |
Nominativo |
विधूनितम्
vidhūnitam
|
विधूनिते
vidhūnite
|
विधूनितानि
vidhūnitāni
|
Vocativo |
विधूनित
vidhūnita
|
विधूनिते
vidhūnite
|
विधूनितानि
vidhūnitāni
|
Acusativo |
विधूनितम्
vidhūnitam
|
विधूनिते
vidhūnite
|
विधूनितानि
vidhūnitāni
|
Instrumental |
विधूनितेन
vidhūnitena
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनितैः
vidhūnitaiḥ
|
Dativo |
विधूनिताय
vidhūnitāya
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनितेभ्यः
vidhūnitebhyaḥ
|
Ablativo |
विधूनितात्
vidhūnitāt
|
विधूनिताभ्याम्
vidhūnitābhyām
|
विधूनितेभ्यः
vidhūnitebhyaḥ
|
Genitivo |
विधूनितस्य
vidhūnitasya
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितानाम्
vidhūnitānām
|
Locativo |
विधूनिते
vidhūnite
|
विधूनितयोः
vidhūnitayoḥ
|
विधूनितेषु
vidhūniteṣu
|