| Singular | Dual | Plural |
Nominativo |
विधारणी
vidhāraṇī
|
विधारण्यौ
vidhāraṇyau
|
विधारण्यः
vidhāraṇyaḥ
|
Vocativo |
विधारणि
vidhāraṇi
|
विधारण्यौ
vidhāraṇyau
|
विधारण्यः
vidhāraṇyaḥ
|
Acusativo |
विधारणीम्
vidhāraṇīm
|
विधारण्यौ
vidhāraṇyau
|
विधारणीः
vidhāraṇīḥ
|
Instrumental |
विधारण्या
vidhāraṇyā
|
विधारणीभ्याम्
vidhāraṇībhyām
|
विधारणीभिः
vidhāraṇībhiḥ
|
Dativo |
विधारण्यै
vidhāraṇyai
|
विधारणीभ्याम्
vidhāraṇībhyām
|
विधारणीभ्यः
vidhāraṇībhyaḥ
|
Ablativo |
विधारण्याः
vidhāraṇyāḥ
|
विधारणीभ्याम्
vidhāraṇībhyām
|
विधारणीभ्यः
vidhāraṇībhyaḥ
|
Genitivo |
विधारण्याः
vidhāraṇyāḥ
|
विधारण्योः
vidhāraṇyoḥ
|
विधारणीनाम्
vidhāraṇīnām
|
Locativo |
विधारण्याम्
vidhāraṇyām
|
विधारण्योः
vidhāraṇyoḥ
|
विधारणीषु
vidhāraṇīṣu
|