| Singular | Dual | Plural |
Nominative |
विधारणी
vidhāraṇī
|
विधारण्यौ
vidhāraṇyau
|
विधारण्यः
vidhāraṇyaḥ
|
Vocative |
विधारणि
vidhāraṇi
|
विधारण्यौ
vidhāraṇyau
|
विधारण्यः
vidhāraṇyaḥ
|
Accusative |
विधारणीम्
vidhāraṇīm
|
विधारण्यौ
vidhāraṇyau
|
विधारणीः
vidhāraṇīḥ
|
Instrumental |
विधारण्या
vidhāraṇyā
|
विधारणीभ्याम्
vidhāraṇībhyām
|
विधारणीभिः
vidhāraṇībhiḥ
|
Dative |
विधारण्यै
vidhāraṇyai
|
विधारणीभ्याम्
vidhāraṇībhyām
|
विधारणीभ्यः
vidhāraṇībhyaḥ
|
Ablative |
विधारण्याः
vidhāraṇyāḥ
|
विधारणीभ्याम्
vidhāraṇībhyām
|
विधारणीभ्यः
vidhāraṇībhyaḥ
|
Genitive |
विधारण्याः
vidhāraṇyāḥ
|
विधारण्योः
vidhāraṇyoḥ
|
विधारणीनाम्
vidhāraṇīnām
|
Locative |
विधारण्याम्
vidhāraṇyām
|
विधारण्योः
vidhāraṇyoḥ
|
विधारणीषु
vidhāraṇīṣu
|