Sanskrit tools

Sanskrit declension


Declension of विधारणी vidhāraṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विधारणी vidhāraṇī
विधारण्यौ vidhāraṇyau
विधारण्यः vidhāraṇyaḥ
Vocative विधारणि vidhāraṇi
विधारण्यौ vidhāraṇyau
विधारण्यः vidhāraṇyaḥ
Accusative विधारणीम् vidhāraṇīm
विधारण्यौ vidhāraṇyau
विधारणीः vidhāraṇīḥ
Instrumental विधारण्या vidhāraṇyā
विधारणीभ्याम् vidhāraṇībhyām
विधारणीभिः vidhāraṇībhiḥ
Dative विधारण्यै vidhāraṇyai
विधारणीभ्याम् vidhāraṇībhyām
विधारणीभ्यः vidhāraṇībhyaḥ
Ablative विधारण्याः vidhāraṇyāḥ
विधारणीभ्याम् vidhāraṇībhyām
विधारणीभ्यः vidhāraṇībhyaḥ
Genitive विधारण्याः vidhāraṇyāḥ
विधारण्योः vidhāraṇyoḥ
विधारणीनाम् vidhāraṇīnām
Locative विधारण्याम् vidhāraṇyām
विधारण्योः vidhāraṇyoḥ
विधारणीषु vidhāraṇīṣu