| Singular | Dual | Plural |
Nominativo |
विबुद्धकमलम्
vibuddhakamalam
|
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलानि
vibuddhakamalāni
|
Vocativo |
विबुद्धकमल
vibuddhakamala
|
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलानि
vibuddhakamalāni
|
Acusativo |
विबुद्धकमलम्
vibuddhakamalam
|
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलानि
vibuddhakamalāni
|
Instrumental |
विबुद्धकमलेन
vibuddhakamalena
|
विबुद्धकमलाभ्याम्
vibuddhakamalābhyām
|
विबुद्धकमलैः
vibuddhakamalaiḥ
|
Dativo |
विबुद्धकमलाय
vibuddhakamalāya
|
विबुद्धकमलाभ्याम्
vibuddhakamalābhyām
|
विबुद्धकमलेभ्यः
vibuddhakamalebhyaḥ
|
Ablativo |
विबुद्धकमलात्
vibuddhakamalāt
|
विबुद्धकमलाभ्याम्
vibuddhakamalābhyām
|
विबुद्धकमलेभ्यः
vibuddhakamalebhyaḥ
|
Genitivo |
विबुद्धकमलस्य
vibuddhakamalasya
|
विबुद्धकमलयोः
vibuddhakamalayoḥ
|
विबुद्धकमलानाम्
vibuddhakamalānām
|
Locativo |
विबुद्धकमले
vibuddhakamale
|
विबुद्धकमलयोः
vibuddhakamalayoḥ
|
विबुद्धकमलेषु
vibuddhakamaleṣu
|