Singular | Dual | Plural | |
Nominativo |
विबुधः
vibudhaḥ |
विबुधौ
vibudhau |
विबुधाः
vibudhāḥ |
Vocativo |
विबुध
vibudha |
विबुधौ
vibudhau |
विबुधाः
vibudhāḥ |
Acusativo |
विबुधम्
vibudham |
विबुधौ
vibudhau |
विबुधान्
vibudhān |
Instrumental |
विबुधेन
vibudhena |
विबुधाभ्याम्
vibudhābhyām |
विबुधैः
vibudhaiḥ |
Dativo |
विबुधाय
vibudhāya |
विबुधाभ्याम्
vibudhābhyām |
विबुधेभ्यः
vibudhebhyaḥ |
Ablativo |
विबुधात्
vibudhāt |
विबुधाभ्याम्
vibudhābhyām |
विबुधेभ्यः
vibudhebhyaḥ |
Genitivo |
विबुधस्य
vibudhasya |
विबुधयोः
vibudhayoḥ |
विबुधानाम्
vibudhānām |
Locativo |
विबुधे
vibudhe |
विबुधयोः
vibudhayoḥ |
विबुधेषु
vibudheṣu |