| Singular | Dual | Plural |
Nominativo |
विबुधमतिः
vibudhamatiḥ
|
विबुधमती
vibudhamatī
|
विबुधमतयः
vibudhamatayaḥ
|
Vocativo |
विबुधमते
vibudhamate
|
विबुधमती
vibudhamatī
|
विबुधमतयः
vibudhamatayaḥ
|
Acusativo |
विबुधमतिम्
vibudhamatim
|
विबुधमती
vibudhamatī
|
विबुधमतीन्
vibudhamatīn
|
Instrumental |
विबुधमतिना
vibudhamatinā
|
विबुधमतिभ्याम्
vibudhamatibhyām
|
विबुधमतिभिः
vibudhamatibhiḥ
|
Dativo |
विबुधमतये
vibudhamataye
|
विबुधमतिभ्याम्
vibudhamatibhyām
|
विबुधमतिभ्यः
vibudhamatibhyaḥ
|
Ablativo |
विबुधमतेः
vibudhamateḥ
|
विबुधमतिभ्याम्
vibudhamatibhyām
|
विबुधमतिभ्यः
vibudhamatibhyaḥ
|
Genitivo |
विबुधमतेः
vibudhamateḥ
|
विबुधमत्योः
vibudhamatyoḥ
|
विबुधमतीनाम्
vibudhamatīnām
|
Locativo |
विबुधमतौ
vibudhamatau
|
विबुधमत्योः
vibudhamatyoḥ
|
विबुधमतिषु
vibudhamatiṣu
|