Singular | Dual | Plural | |
Nominativo |
विबुधमतिः
vibudhamatiḥ |
विबुधमती
vibudhamatī |
विबुधमतयः
vibudhamatayaḥ |
Vocativo |
विबुधमते
vibudhamate |
विबुधमती
vibudhamatī |
विबुधमतयः
vibudhamatayaḥ |
Acusativo |
विबुधमतिम्
vibudhamatim |
विबुधमती
vibudhamatī |
विबुधमतीः
vibudhamatīḥ |
Instrumental |
विबुधमत्या
vibudhamatyā |
विबुधमतिभ्याम्
vibudhamatibhyām |
विबुधमतिभिः
vibudhamatibhiḥ |
Dativo |
विबुधमतये
vibudhamataye विबुधमत्यै vibudhamatyai |
विबुधमतिभ्याम्
vibudhamatibhyām |
विबुधमतिभ्यः
vibudhamatibhyaḥ |
Ablativo |
विबुधमतेः
vibudhamateḥ विबुधमत्याः vibudhamatyāḥ |
विबुधमतिभ्याम्
vibudhamatibhyām |
विबुधमतिभ्यः
vibudhamatibhyaḥ |
Genitivo |
विबुधमतेः
vibudhamateḥ विबुधमत्याः vibudhamatyāḥ |
विबुधमत्योः
vibudhamatyoḥ |
विबुधमतीनाम्
vibudhamatīnām |
Locativo |
विबुधमतौ
vibudhamatau विबुधमत्याम् vibudhamatyām |
विबुधमत्योः
vibudhamatyoḥ |
विबुधमतिषु
vibudhamatiṣu |