| Singular | Dual | Plural |
Nominativo |
विबुधेतरः
vibudhetaraḥ
|
विबुधेतरौ
vibudhetarau
|
विबुधेतराः
vibudhetarāḥ
|
Vocativo |
विबुधेतर
vibudhetara
|
विबुधेतरौ
vibudhetarau
|
विबुधेतराः
vibudhetarāḥ
|
Acusativo |
विबुधेतरम्
vibudhetaram
|
विबुधेतरौ
vibudhetarau
|
विबुधेतरान्
vibudhetarān
|
Instrumental |
विबुधेतरेण
vibudhetareṇa
|
विबुधेतराभ्याम्
vibudhetarābhyām
|
विबुधेतरैः
vibudhetaraiḥ
|
Dativo |
विबुधेतराय
vibudhetarāya
|
विबुधेतराभ्याम्
vibudhetarābhyām
|
विबुधेतरेभ्यः
vibudhetarebhyaḥ
|
Ablativo |
विबुधेतरात्
vibudhetarāt
|
विबुधेतराभ्याम्
vibudhetarābhyām
|
विबुधेतरेभ्यः
vibudhetarebhyaḥ
|
Genitivo |
विबुधेतरस्य
vibudhetarasya
|
विबुधेतरयोः
vibudhetarayoḥ
|
विबुधेतराणाम्
vibudhetarāṇām
|
Locativo |
विबुधेतरे
vibudhetare
|
विबुधेतरयोः
vibudhetarayoḥ
|
विबुधेतरेषु
vibudhetareṣu
|