| Singular | Dual | Plural |
Nominativo |
विभक्तजः
vibhaktajaḥ
|
विभक्तजौ
vibhaktajau
|
विभक्तजाः
vibhaktajāḥ
|
Vocativo |
विभक्तज
vibhaktaja
|
विभक्तजौ
vibhaktajau
|
विभक्तजाः
vibhaktajāḥ
|
Acusativo |
विभक्तजम्
vibhaktajam
|
विभक्तजौ
vibhaktajau
|
विभक्तजान्
vibhaktajān
|
Instrumental |
विभक्तजेन
vibhaktajena
|
विभक्तजाभ्याम्
vibhaktajābhyām
|
विभक्तजैः
vibhaktajaiḥ
|
Dativo |
विभक्तजाय
vibhaktajāya
|
विभक्तजाभ्याम्
vibhaktajābhyām
|
विभक्तजेभ्यः
vibhaktajebhyaḥ
|
Ablativo |
विभक्तजात्
vibhaktajāt
|
विभक्तजाभ्याम्
vibhaktajābhyām
|
विभक्तजेभ्यः
vibhaktajebhyaḥ
|
Genitivo |
विभक्तजस्य
vibhaktajasya
|
विभक्तजयोः
vibhaktajayoḥ
|
विभक्तजानाम्
vibhaktajānām
|
Locativo |
विभक्तजे
vibhaktaje
|
विभक्तजयोः
vibhaktajayoḥ
|
विभक्तजेषु
vibhaktajeṣu
|