Herramientas de sánscrito

Declinación del sánscrito


Declinación de विभक्तज vibhaktaja, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विभक्तजः vibhaktajaḥ
विभक्तजौ vibhaktajau
विभक्तजाः vibhaktajāḥ
Vocativo विभक्तज vibhaktaja
विभक्तजौ vibhaktajau
विभक्तजाः vibhaktajāḥ
Acusativo विभक्तजम् vibhaktajam
विभक्तजौ vibhaktajau
विभक्तजान् vibhaktajān
Instrumental विभक्तजेन vibhaktajena
विभक्तजाभ्याम् vibhaktajābhyām
विभक्तजैः vibhaktajaiḥ
Dativo विभक्तजाय vibhaktajāya
विभक्तजाभ्याम् vibhaktajābhyām
विभक्तजेभ्यः vibhaktajebhyaḥ
Ablativo विभक्तजात् vibhaktajāt
विभक्तजाभ्याम् vibhaktajābhyām
विभक्तजेभ्यः vibhaktajebhyaḥ
Genitivo विभक्तजस्य vibhaktajasya
विभक्तजयोः vibhaktajayoḥ
विभक्तजानाम् vibhaktajānām
Locativo विभक्तजे vibhaktaje
विभक्तजयोः vibhaktajayoḥ
विभक्तजेषु vibhaktajeṣu