| Singular | Dual | Plural |
Nominativo |
विभजनीयः
vibhajanīyaḥ
|
विभजनीयौ
vibhajanīyau
|
विभजनीयाः
vibhajanīyāḥ
|
Vocativo |
विभजनीय
vibhajanīya
|
विभजनीयौ
vibhajanīyau
|
विभजनीयाः
vibhajanīyāḥ
|
Acusativo |
विभजनीयम्
vibhajanīyam
|
विभजनीयौ
vibhajanīyau
|
विभजनीयान्
vibhajanīyān
|
Instrumental |
विभजनीयेन
vibhajanīyena
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयैः
vibhajanīyaiḥ
|
Dativo |
विभजनीयाय
vibhajanīyāya
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयेभ्यः
vibhajanīyebhyaḥ
|
Ablativo |
विभजनीयात्
vibhajanīyāt
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयेभ्यः
vibhajanīyebhyaḥ
|
Genitivo |
विभजनीयस्य
vibhajanīyasya
|
विभजनीययोः
vibhajanīyayoḥ
|
विभजनीयानाम्
vibhajanīyānām
|
Locativo |
विभजनीये
vibhajanīye
|
विभजनीययोः
vibhajanīyayoḥ
|
विभजनीयेषु
vibhajanīyeṣu
|