Singular | Dual | Plural | |
Nominativo |
विभागेच्छुः
vibhāgecchuḥ |
विभागेच्छू
vibhāgecchū |
विभागेच्छवः
vibhāgecchavaḥ |
Vocativo |
विभागेच्छो
vibhāgeccho |
विभागेच्छू
vibhāgecchū |
विभागेच्छवः
vibhāgecchavaḥ |
Acusativo |
विभागेच्छुम्
vibhāgecchum |
विभागेच्छू
vibhāgecchū |
विभागेच्छूः
vibhāgecchūḥ |
Instrumental |
विभागेच्छ्वा
vibhāgecchvā |
विभागेच्छुभ्याम्
vibhāgecchubhyām |
विभागेच्छुभिः
vibhāgecchubhiḥ |
Dativo |
विभागेच्छवे
vibhāgecchave विभागेच्छ्वै vibhāgecchvai |
विभागेच्छुभ्याम्
vibhāgecchubhyām |
विभागेच्छुभ्यः
vibhāgecchubhyaḥ |
Ablativo |
विभागेच्छोः
vibhāgecchoḥ विभागेच्छ्वाः vibhāgecchvāḥ |
विभागेच्छुभ्याम्
vibhāgecchubhyām |
विभागेच्छुभ्यः
vibhāgecchubhyaḥ |
Genitivo |
विभागेच्छोः
vibhāgecchoḥ विभागेच्छ्वाः vibhāgecchvāḥ |
विभागेच्छ्वोः
vibhāgecchvoḥ |
विभागेच्छूनाम्
vibhāgecchūnām |
Locativo |
विभागेच्छौ
vibhāgecchau विभागेच्छ्वाम् vibhāgecchvām |
विभागेच्छ्वोः
vibhāgecchvoḥ |
विभागेच्छुषु
vibhāgecchuṣu |