Singular | Dual | Plural | |
Nominativo |
विभागेच्छु
vibhāgecchu |
विभागेच्छुनी
vibhāgecchunī |
विभागेच्छूनि
vibhāgecchūni |
Vocativo |
विभागेच्छो
vibhāgeccho विभागेच्छु vibhāgecchu |
विभागेच्छुनी
vibhāgecchunī |
विभागेच्छूनि
vibhāgecchūni |
Acusativo |
विभागेच्छु
vibhāgecchu |
विभागेच्छुनी
vibhāgecchunī |
विभागेच्छूनि
vibhāgecchūni |
Instrumental |
विभागेच्छुना
vibhāgecchunā |
विभागेच्छुभ्याम्
vibhāgecchubhyām |
विभागेच्छुभिः
vibhāgecchubhiḥ |
Dativo |
विभागेच्छुने
vibhāgecchune |
विभागेच्छुभ्याम्
vibhāgecchubhyām |
विभागेच्छुभ्यः
vibhāgecchubhyaḥ |
Ablativo |
विभागेच्छुनः
vibhāgecchunaḥ |
विभागेच्छुभ्याम्
vibhāgecchubhyām |
विभागेच्छुभ्यः
vibhāgecchubhyaḥ |
Genitivo |
विभागेच्छुनः
vibhāgecchunaḥ |
विभागेच्छुनोः
vibhāgecchunoḥ |
विभागेच्छूनाम्
vibhāgecchūnām |
Locativo |
विभागेच्छुनि
vibhāgecchuni |
विभागेच्छुनोः
vibhāgecchunoḥ |
विभागेच्छुषु
vibhāgecchuṣu |