| Singular | Dual | Plural |
Nominativo |
विभाग्यः
vibhāgyaḥ
|
विभाग्यौ
vibhāgyau
|
विभाग्याः
vibhāgyāḥ
|
Vocativo |
विभाग्य
vibhāgya
|
विभाग्यौ
vibhāgyau
|
विभाग्याः
vibhāgyāḥ
|
Acusativo |
विभाग्यम्
vibhāgyam
|
विभाग्यौ
vibhāgyau
|
विभाग्यान्
vibhāgyān
|
Instrumental |
विभाग्येन
vibhāgyena
|
विभाग्याभ्याम्
vibhāgyābhyām
|
विभाग्यैः
vibhāgyaiḥ
|
Dativo |
विभाग्याय
vibhāgyāya
|
विभाग्याभ्याम्
vibhāgyābhyām
|
विभाग्येभ्यः
vibhāgyebhyaḥ
|
Ablativo |
विभाग्यात्
vibhāgyāt
|
विभाग्याभ्याम्
vibhāgyābhyām
|
विभाग्येभ्यः
vibhāgyebhyaḥ
|
Genitivo |
विभाग्यस्य
vibhāgyasya
|
विभाग्ययोः
vibhāgyayoḥ
|
विभाग्यानाम्
vibhāgyānām
|
Locativo |
विभाग्ये
vibhāgye
|
विभाग्ययोः
vibhāgyayoḥ
|
विभाग्येषु
vibhāgyeṣu
|