| Singular | Dual | Plural |
Nominativo |
विभाजयित्री
vibhājayitrī
|
विभाजयित्र्यौ
vibhājayitryau
|
विभाजयित्र्यः
vibhājayitryaḥ
|
Vocativo |
विभाजयित्रि
vibhājayitri
|
विभाजयित्र्यौ
vibhājayitryau
|
विभाजयित्र्यः
vibhājayitryaḥ
|
Acusativo |
विभाजयित्रीम्
vibhājayitrīm
|
विभाजयित्र्यौ
vibhājayitryau
|
विभाजयित्रीः
vibhājayitrīḥ
|
Instrumental |
विभाजयित्र्या
vibhājayitryā
|
विभाजयित्रीभ्याम्
vibhājayitrībhyām
|
विभाजयित्रीभिः
vibhājayitrībhiḥ
|
Dativo |
विभाजयित्र्यै
vibhājayitryai
|
विभाजयित्रीभ्याम्
vibhājayitrībhyām
|
विभाजयित्रीभ्यः
vibhājayitrībhyaḥ
|
Ablativo |
विभाजयित्र्याः
vibhājayitryāḥ
|
विभाजयित्रीभ्याम्
vibhājayitrībhyām
|
विभाजयित्रीभ्यः
vibhājayitrībhyaḥ
|
Genitivo |
विभाजयित्र्याः
vibhājayitryāḥ
|
विभाजयित्र्योः
vibhājayitryoḥ
|
विभाजयित्रीणाम्
vibhājayitrīṇām
|
Locativo |
विभाजयित्र्याम्
vibhājayitryām
|
विभाजयित्र्योः
vibhājayitryoḥ
|
विभाजयित्रीषु
vibhājayitrīṣu
|