Sanskrit tools

Sanskrit declension


Declension of विभाजयित्री vibhājayitrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विभाजयित्री vibhājayitrī
विभाजयित्र्यौ vibhājayitryau
विभाजयित्र्यः vibhājayitryaḥ
Vocative विभाजयित्रि vibhājayitri
विभाजयित्र्यौ vibhājayitryau
विभाजयित्र्यः vibhājayitryaḥ
Accusative विभाजयित्रीम् vibhājayitrīm
विभाजयित्र्यौ vibhājayitryau
विभाजयित्रीः vibhājayitrīḥ
Instrumental विभाजयित्र्या vibhājayitryā
विभाजयित्रीभ्याम् vibhājayitrībhyām
विभाजयित्रीभिः vibhājayitrībhiḥ
Dative विभाजयित्र्यै vibhājayitryai
विभाजयित्रीभ्याम् vibhājayitrībhyām
विभाजयित्रीभ्यः vibhājayitrībhyaḥ
Ablative विभाजयित्र्याः vibhājayitryāḥ
विभाजयित्रीभ्याम् vibhājayitrībhyām
विभाजयित्रीभ्यः vibhājayitrībhyaḥ
Genitive विभाजयित्र्याः vibhājayitryāḥ
विभाजयित्र्योः vibhājayitryoḥ
विभाजयित्रीणाम् vibhājayitrīṇām
Locative विभाजयित्र्याम् vibhājayitryām
विभाजयित्र्योः vibhājayitryoḥ
विभाजयित्रीषु vibhājayitrīṣu