| Singular | Dual | Plural |
Nominative |
विभाजयित्री
vibhājayitrī
|
विभाजयित्र्यौ
vibhājayitryau
|
विभाजयित्र्यः
vibhājayitryaḥ
|
Vocative |
विभाजयित्रि
vibhājayitri
|
विभाजयित्र्यौ
vibhājayitryau
|
विभाजयित्र्यः
vibhājayitryaḥ
|
Accusative |
विभाजयित्रीम्
vibhājayitrīm
|
विभाजयित्र्यौ
vibhājayitryau
|
विभाजयित्रीः
vibhājayitrīḥ
|
Instrumental |
विभाजयित्र्या
vibhājayitryā
|
विभाजयित्रीभ्याम्
vibhājayitrībhyām
|
विभाजयित्रीभिः
vibhājayitrībhiḥ
|
Dative |
विभाजयित्र्यै
vibhājayitryai
|
विभाजयित्रीभ्याम्
vibhājayitrībhyām
|
विभाजयित्रीभ्यः
vibhājayitrībhyaḥ
|
Ablative |
विभाजयित्र्याः
vibhājayitryāḥ
|
विभाजयित्रीभ्याम्
vibhājayitrībhyām
|
विभाजयित्रीभ्यः
vibhājayitrībhyaḥ
|
Genitive |
विभाजयित्र्याः
vibhājayitryāḥ
|
विभाजयित्र्योः
vibhājayitryoḥ
|
विभाजयित्रीणाम्
vibhājayitrīṇām
|
Locative |
विभाजयित्र्याम्
vibhājayitryām
|
विभाजयित्र्योः
vibhājayitryoḥ
|
विभाजयित्रीषु
vibhājayitrīṣu
|