Singular | Dual | Plural | |
Nominativo |
विभग्नः
vibhagnaḥ |
विभग्नौ
vibhagnau |
विभग्नाः
vibhagnāḥ |
Vocativo |
विभग्न
vibhagna |
विभग्नौ
vibhagnau |
विभग्नाः
vibhagnāḥ |
Acusativo |
विभग्नम्
vibhagnam |
विभग्नौ
vibhagnau |
विभग्नान्
vibhagnān |
Instrumental |
विभग्नेन
vibhagnena |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नैः
vibhagnaiḥ |
Dativo |
विभग्नाय
vibhagnāya |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नेभ्यः
vibhagnebhyaḥ |
Ablativo |
विभग्नात्
vibhagnāt |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नेभ्यः
vibhagnebhyaḥ |
Genitivo |
विभग्नस्य
vibhagnasya |
विभग्नयोः
vibhagnayoḥ |
विभग्नानाम्
vibhagnānām |
Locativo |
विभग्ने
vibhagne |
विभग्नयोः
vibhagnayoḥ |
विभग्नेषु
vibhagneṣu |