| Singular | Dual | Plural |
Nominativo |
विभरट्टः
vibharaṭṭaḥ
|
विभरट्टौ
vibharaṭṭau
|
विभरट्टाः
vibharaṭṭāḥ
|
Vocativo |
विभरट्ट
vibharaṭṭa
|
विभरट्टौ
vibharaṭṭau
|
विभरट्टाः
vibharaṭṭāḥ
|
Acusativo |
विभरट्टम्
vibharaṭṭam
|
विभरट्टौ
vibharaṭṭau
|
विभरट्टान्
vibharaṭṭān
|
Instrumental |
विभरट्टेन
vibharaṭṭena
|
विभरट्टाभ्याम्
vibharaṭṭābhyām
|
विभरट्टैः
vibharaṭṭaiḥ
|
Dativo |
विभरट्टाय
vibharaṭṭāya
|
विभरट्टाभ्याम्
vibharaṭṭābhyām
|
विभरट्टेभ्यः
vibharaṭṭebhyaḥ
|
Ablativo |
विभरट्टात्
vibharaṭṭāt
|
विभरट्टाभ्याम्
vibharaṭṭābhyām
|
विभरट्टेभ्यः
vibharaṭṭebhyaḥ
|
Genitivo |
विभरट्टस्य
vibharaṭṭasya
|
विभरट्टयोः
vibharaṭṭayoḥ
|
विभरट्टानाम्
vibharaṭṭānām
|
Locativo |
विभरट्टे
vibharaṭṭe
|
विभरट्टयोः
vibharaṭṭayoḥ
|
विभरट्टेषु
vibharaṭṭeṣu
|